||Ganesha Pancharatnamala Slokas ||

|| gaṇēśapaṁcaratnamāla||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| gaṇēśapaṁcaratnamāla||

mudā karātta mōdakaṁ sadā vimukti sādhakaṁ |
kaḷādharāvataṁsakaṁ vilāsilōka rakṣakam |
anāyakaika nāyakaṁ vināśitēbha daityakaṁ |
natāśubhāśu nāśakaṁ namāmi taṁ vināyakam || 1 ||

natētarāti bhīkaraṁ navōditārka bhāsvaraṁ |
namatsurāri nirjaraṁ natādhikāpadudḍharam |
surēśvaraṁ nidhīśvaraṁ gajēśvaraṁ gaṇēśvaraṁ |
mahēśvaraṁ tamāśrayē parātparaṁ nirantaram || 2 ||

samasta lōka śaṅkaraṁ nirasta daitya kuñjaraṁ |
darētarōdaraṁ varaṁ varēbha vaktramakṣaram |
kr̥pākaraṁ kṣamākaraṁ mudākaraṁ yaśaskaraṁ |
manaskaraṁ namaskr̥tāṁ namaskarōmi bhāsvaram || 3 ||

akiñcanārti mārjanaṁ cirantanōkti bhājanaṁ |
purāri pūrva nandanaṁ surāri garva carvaṇam |
prapañca nāśa bhīṣaṇaṁ dhanañjayādi bhūṣaṇaṁ |
kapōla dānavāraṇaṁ bhajē purāṇa vāraṇam || 4 ||

nitānta kānti danta kānti manta kānti kātmajam |
acintya rūpamanta hīna mantarāya kr̥ntanam |
hr̥dantarē nirantaraṁ vasantamēva yōgināṁ |
tamēkadantamēva taṁ vicintayāmi santatam || 5 ||

mahāgaṇēśa pañcaratnamādarēṇa yō:'nvahaṁ |
prajalpati prabhātakē hr̥di smaran gaṇēśvaram |
arōgatāmadōṣatāṁ susāhitīṁ suputratāṁ |
samāhitāyu raṣṭabhūti mabhyupaiti sō:'cirāt ||

|| iti gaṇēśa paṁcaratnamālā samāptam||

|| Om tat sat ||